काकोलः

सुधाव्याख्या

पुंसीति । ईषत् कोलति । कुल संस्त्याने’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘ईषदर्थे च’ (६.३.१०५) इति कोः कादेशः । ‘काकोलो नरकान्तरे, नाकुलाले द्रोणकाके, विषभेदे च न स्त्रियाम् ।