बिलम्

सुधाव्याख्या

विलति भिनत्ति । विल भेदने’ (तु० प० से०) । ‘इगुपध-' (३.१.१३५) इति कः । विल्यते वा । ‘कृत्यल्युटो बहुलम्' (३.३.११३) सूत्रे ‘कृल्युटः’ इति (वार्तिकेन) इति 'इगुपध (३.३.१३५) इति क: । घञर्थे कः (वा० ३.३.५८) वा ।'खनो घ च' (३.३.१२५) इति घे संज्ञापूर्वकत्वाद्गुणाभावो वा । बिलं छिद्रे गुहायां च पुमानुच्चैः श्रवोहये ।