झर्झरः

सुधाव्याख्या

झर्झशब्दं राति । आतः-’ (३.२.३) इति कः । यद्वा 'झर्झशब्दे’ (भ्वा०, तु० प० से०) । अरन् । ‘झर्झरः स्यात्कलियुगे वाद्यभाण्डे नदान्तरे । झल्लरी झर्झरी च द्वे केशचक्रे तु वाद्यके ।