भ्रकुटिः

सुधाव्याख्या

भ्रकुटिरिति । 'कुट कौटिल्ये (तु० प० से०) । ‘इगुपधात्कित्' (उ० ४.१२०) इतीन् । 'भ्रुवोः कुटिः, भ्रकुंसवत्त्रैरूप्यम् । पृषोदरादित्वाट्टकारे भृकुटी, इत्यपि ॥