शाठ्यम्

सुधाव्याख्या

शठति । ‘शठ कैतवे' (भ्वा० प० से०) । पचाद्यच् (३.१.१३४) । शठस्य कर्म ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । यद्वा शठनम् । 'ऋहलोण्यत्’ (३.१.१२४) ।


प्रक्रिया