छद्म

सुधाव्याख्या

छाद्यतेऽनेन । ‘छद अपवारणे’ (चु० उ० से०) । मनिन् (३.२.७५) । ‘इस्मन्त्रन्क्विषु च' (६.४.९७) इति हस्वः । ('छद्म शाठ्येऽपदेशे घातिकर्मणि')