अनवधानता

सुधाव्याख्या

न अवधानमस्य । तस्य भाव ॥


प्रक्रिया

नञ् + अवधान + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम्
नञ् + अवधान - सुपो धातुप्रातिपदिकयोः 2.4.71
न + अवधान - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + अवधान - नलोपो नञः 6.3.73
अ + नुम् + अवधान - तस्मान्नुडचि 6.3.74
अ + न् + अवधान - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनवधान + ङस् + तल् - तस्य भावस्त्वतलौ 5.1.119
अनवधान + तल् - सुपो धातुप्रातिपदिकयोः 2.4.71
अनवधान + त - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अनवधानत + टाप् - अजाद्यतष्टाप्‌ 4.1.4
अनवधानत + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
अनवधानता - अकः सवर्णे दीर्घः 6.1.101
अनवधानता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अनवधानता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अनवधानता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68