अत्तिका

सुधाव्याख्या

अत्तिकेति । अत्ता माता । सैव । ‘संज्ञायां कन्' (५.३.९७) । 'अत्तिका चान्तिका तथा' इति द्विरूपकोशादन्तिकापि । अन्तिकं निकटे वाच्यलिङ्गं स्त्री सातलौषधौ । चुल्ल्यां ज्येष्ठभगिन्यां च नाट्योक्त्यां कीर्त्यतेऽन्तिका'