अब्रह्मण्यम्

सुधाव्याख्या

अब्रह्मण्यमिति । वधं नार्हति, इत्युक्तौ । ब्रह्मणि साधु । ‘तत्र साधु (४.४.९८) इति यत् । 'ब्रह्मण्यं स्याद्ब्रह्मसाधुब्रह्म- दारुशनैश्चरे । ततो नञ्समासः (२.२.६) । अवध याच्ज्ञायाम् । इत्येके ।