पञ्चमः

सुधाव्याख्या

'वायुः समुद्रतो नाभेरुरोहृत्कण्ठमूर्धसु । विचरन्पञ्चमस्थानप्राप्त्या पञ्चम उच्यते । तज्जन्यत्वात्स्वरः पञ्चमः । पञ्चानां पूरणः ‘तस्य पूरणे- (५.२.४८) इति डट् । “नान्तात् (५.२.४९) इति मट् । 'पञ्चमो रागभेदे स्यात्स्वरभेदे च पञ्चमी । पाण्डवानां च, पत्न्यां स्त्री पञ्चानां पूरणे त्रिषु' । 'पञ्चमो रुचिरे दक्षे’ । अमी सप्त स्वरास्तन्त्रीतः कण्ठाच्चोच्चरन्ति । 'दारवी गात्रवीणां च द्वे वीणे स्वरधारिके’ इति वचनात् वंशमुरजादयस्तु अनुकरणमात्रोपयोगिन इति भावः । नारदः-षड्जं रौति मयूरस्तु गावो नर्दन्ति चर्षभम् ॥ अजाविकौ च गान्धारं क्रौञ्चो नदति मध्यमम् ॥ पुष्यसाधारणे काले कोकिलो रौति पञ्चमम् । अश्वस्तु धैवतं रौति निषादं रौति कुञ्जरः ॥ इति स्वराणां पृथक्पृथक् एकैकम् ।