वार्ता

सुधाव्याख्या

वृत्तिर्लोकवृत्तम् । तदस्त्यस्याम् । ‘वृत्तेश्च' (वा० ५.२.१०१) इति वार्तिकेन णः । यत्तु—‘प्रज्ञाश्रद्धा (५.२.१०१) इत्यादिना णः इति मुकुटेनोक्तम् । तन्न । ‘तत्र वृत्तिशब्दस्य पाठोऽप्रामाणिकः इत्युक्तवार्तिकेनैव ज्ञापितत्वात् । 'वार्ता तु वर्तने वातिङ्गणे कृष्याद्युदन्तयोः । नि:सारारोग्ययो: क्लीबम्’ ।