आहतम्

सुधाव्याख्या

आहतमिति । आहन्यते स्म । क्तः (३.२.१०२) । ‘आहतं गुणिते चापि ताडिते च मृषार्थके । स्यात्पुरातनवस्त्रेऽपि नववस्त्रे वितानके ॥ मृषाऽर्थो यस्य