सनिष्ठेवम्

सुधाव्याख्या

निष्ठेवनम् । 'ष्ठिषु निरसने’ (भ्वा० प० से०) । घञ् (३.३.१८) । लघूपधगुणः (७.३.८६) ॥ ‘सनिष्ठीवम्’ इति पाठे तु पृषोदरादित्वात् (६.३.१०९) ईकारः । सह निष्ठेवेन श्लेष्मकणादिनिर्गमेनेति सनिष्ठेवम् ॥


प्रक्रिया

धातुः - ष्ठिवुँ निरसने


ष्ठिव् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
ष्ठिव् - सुब्धातुष्ठिवुष्वष्कतीनां सत्वप्रतिषेधो वक्तव्यः (6.1.64) । वार्तिकम् ।
नि + ष्ठिव् + घञ् - भावे 3.3.18
नि + ष्ठिव् + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
नि + ष्ठेव् - पुगन्तलघूपधस्य च 7.3.86
सह + नि + ष्ठेव + सु - तेन सहेति तुल्ययोगे 2.2.28
स + नि + ष्ठेव - सहस्य सः संज्ञायाम् 6.3.78
सनिष्ठेव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
सनिष्ठेव + अम् - अतोऽम् 7.1.24
सनिष्ठेवम् - अमि पूर्वः 6.1.107