पारुष्यम्

सुधाव्याख्या

पारुष्यमित्यादि । परुषो निष्ठुरभाषी । तस्य भावः पाष्ययम् । ब्राह्मणादित्वात् (५.१.१२४) ष्यञ् । ‘पारुष्यं परुषत्वे च दुर्वाक्ये पुंसि गीर्पतौ’ ।