उच्चैर्घुष्टम्

सुधाव्याख्या

उच्चैर्घुष्यते स्म । ‘घुषिर् शब्दे’ (चु० उ० से०) । क्त: (३.२.१०२) । घुषिरविशब्दने (७.२.२३) इतीण्निषेधः । विशब्दनं स्वाभिप्रायप्रकाशनम् । तच्च प्रकृते नाभिप्रेतम् ॥