वाच्/वाक्

सुधाव्याख्या

उच्यते । वाक् । ‘वच परिभाषणे’ (अ० प० अ०) । क्विब्वचि-' (वा० ३.३.१७८) इत्यादिना क्विप्, दीर्घोऽसंप्रसारणं च । (‘वाग्वाचे भारत्यां वचने स्त्रियौ)।