गीः

सुधाव्याख्या

गृणन्त्येताम् । 'गॄ शब्दे’ (क्र्या० प० से०) । सम्पदादित्वात् (वा० ३.३.१०८) क्विप् । ‘गीः स्त्री भाषा सरस्वत्योः')। भागुरिमते गिरापि । ब्रह्माणी वचनं वाचा जल्पितं गदितं गिरा’ इति शब्दार्णवः ।