भ्रान्तिः

सुधाव्याख्या

'भ्रमु चलने’ (भ्वा० प० से०) । भावे क्तिन् (३.३.९४) । अनुनासिकस्य-(६.४.१५) इति दीर्घः । ‘भ्रान्तिरनवस्थितौ । मिथ्यामतौ च भ्रमणे’ ।