पीतः

सुधाव्याख्या

पीयते पिबति वर्णान्तरम् । औणादिकः क्तः । बाहुलकात् (३.८९) । ‘पीतं पाने हरिद्रायां स्त्रियांगौरेऽभिधेयवत् । यतु-पीयते वर्णान् । पातेर्बाहुलकात् 'अञ्जिघृषिभ्यः क्तः' (उ० ३.८९) । ‘घुमास्थागा-'(६.४.६६) इत्यादिना ईत्वम् इति मुकुटेनोक्तम् । तदसंबद्धमिति स्फुटमेव ।