हरितः

सुधाव्याख्या

'वश्याभ्यामितन्' (उ० ६३.९३) । 'हरिता स्त्री च दूर्वायां हरिद्वर्णयुतेऽन्यवत्' ॥ (२) हृस्रूरुहियुषिभ्य इतिः (उ० १.९७) । हरित् । (‘हरिद्दिशि स्त्रियां पुंसि हयवर्णविशेषयोः । अस्त्रियां स्यात्तृणे च')