सितः

सुधाव्याख्या

सिनोति मनः । ‘षिञ् बन्धने' (स्वा० उ० अ०) । ‘अञ्जि घृसिभ्यः क्तः’ (उ० ३.८९) । सितस्त्ववसिते बद्धे वर्णे सिता तु शर्करा’ इति हैमः ।