भागधेयम्

सुधाव्याख्या

‘भाग्यैकदेशयोर्भाग:’ इति रुद्रः । भाग एव । ‘भागरूपनामभ्यो धेय:’ (वा० ५.४.३५) । (भागधेयं मतं भाग्ये भागप्रत्यययोः पुमान्)