कल्पः

सुधाव्याख्या

ये दैवे युगसहस्रे तौ । कल्पयतः स्थितिं प्रलयं च । ‘कृपू सामर्थ्ये’ (भ्वा० आ० सें०) । ण्यन्तात् (३.१.२६) पचाद्यच् (३.१.१३४) । ‘कल्पः शास्त्रे विधौ न्याये संवर्ते ब्रह्मणो दिने’ ।