अहोरात्रः

सुधाव्याख्या

अहश्च रात्रिश्च तयोः समाहारः । 'अहःसर्वैकदेश-'(५.४.८७) इत्यच् । ‘रात्राह्नाहाः पुंसि (२.४.२९) । यत्तु- ‘अह्ना सहिता रात्रिः’ इति विग्रहं प्रदर्श्य अहोरात्रः-' इत्युपन्यस्तं मुकुटेन । तन्न । तथा सत्यजभावप्रसङ्गात् । अहःपूर्वाद्रात्रिशब्दाद्वन्द्व एवाज्विधानात् ‘गणरात्रवदज्’ इति दृष्टान्तोऽप्यसम्मतः । चकारात्संख्याव्ययादेरप्यज्विधानात् । अत्र तदादित्वाभावात् यदपि समाहारे क्लीबमप्यहोरात्रम् - इत्युक्तम् । तदपि न । समाहारेऽपि ‘रात्राह्नाहाः पुंसि' (२.४.२९) इत्यनेन परत्वात्पुंस्त्वविधानात् । यदपि वामनलिङ्गानुशासने द्विगुरपि पात्राद्यदन्त:’ इति नपुंसकत्वेन ‘अहोरात्रं द्विरात्रम्' इत्युदाहृतम् - इति संमतिप्रदर्शनं कृतम् । तदपि न । ’रात्रं प्राक्संख्ययान्वितम्’ इति द्विरात्रस्य नपुंसकत्वेऽपि अहोरात्रस्य तदयोगात् ।


प्रक्रिया

अहन् + सु + रात्रि + सु -चार्थे द्वंद्वः 2.2.29
अहन् + रात्रि - सुपो धातुप्रातिपदिकयोः 2.4.71
अहन् + रात्रि + अच् - अहस्सर्वैकदेशसंख्यातपुण्याच्च रात्रेः 5.4.87
अहन् + रात्रि + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अहरु + रात्रि + अ - रूपरात्रिरथन्तरेषु रुत्वं वाच्यम् (8.2.69) । वार्तिकम् ।
अहर् + रात्रि + अ - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अह + उ + रात्रि + अ - हशि च 6.1.114
अहोरात्रि + अ - आद्गुणः 6.1.87
अहोरात्र् + अ - यस्येति च 6.4.148
अहोरात्र - रात्राह्नाहाः पुंसि 2.4.29 – पुंसि भवति
अहोरात्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अहोरात्र+ स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अहोरात्र+ रु - ससजुषो रुः 8.2.66
अहोरात्र+ र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अहोरात्रः - खरवसानयोर्विसर्जनीयः 8.3.15