सौदामनी

सुधाव्याख्या

श्वेतद्विपः सुदामा इति त्रिकाण्डशेषे ऐरावतपर्यायौ । तेनैकदिक् (४.३.११२) इत्यण् । अन्’ (६.४.१६७) इति प्रकृतिभावाट्टिलोपाल्लोपौ न भवतः । ‘सुदाम्नाद्रिणा-’ इति वा । 'सुदामा तु पुमान्वारिधरपर्वतभेदयोः । सुदाम्नि मेघे भवा वा । ‘सौदामिनी’ इत्यपपाठः ‘सौदामन्यप्सरोभेदे तडित्तद्भेदयोः स्त्रियाम् ।