घनः

सुधाव्याख्या

हन्यते वायुना । ‘मूर्तौ घनः’ (३.३.७७) इत्यप् कुत्वं च । (‘घनं स्यात्कांस्यतालादिवाद्यमध्यमनृत्ययोः । ना मुस्ताब्दौघदार्ढ्येषु विस्तारे लोहमुद्गरे । त्रिषु सान्द्रे दृढे)