तडित्त्वान्

सुधाव्याख्या

तडितः सन्त्यस्मिन् । मतुप् (५.२.९४) । झय:’ (८.२.१०) इति वत्वम् ॥


प्रक्रिया

तडित् + जस् + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
तडित् + मतुप् - सुपो धातुप्रातिपदिकयोः 2.4.71
तडित् + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तडित् + वत् - झयः 5.4.111
तडित्वत् + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
तडित्वत् + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तडित्व + नुम् + त् + स् - उगिदचां सर्वनामस्थानेऽधातोः 7.1.70
तडित्वन्त् + स् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
तडित्वान्त् + स् - अत्वसन्तस्य चाधातोः 6.4.14
तडित्वान्त् - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68
तडित्वान् - संयोगान्तस्य लोपः 8.2.23