अञ्चनावती

सुधाव्याख्या

अञ्जनवर्णत्वादञ्जनमस्त्यस्याः । ‘मतो बह्वच: (६.३.११९) इति दीर्घः ।


प्रक्रिया

अञ्जन + अम् + मतुप् - तदस्यास्त्यस्मिन्निति मतुप्‌ 5.2.94
अञ्जन + मतुप् - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अञ्जन + मत् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अञ्जन + वत् - मादुपधायाश्च मतोर्वोऽयवादिभ्यः 8.2.9
अञ्जनावत् - मतौ बह्वचोऽनजिरादीनाम् 6.3.119
अञ्जनावत् + ङीप् - उगितश्च 4.1.6
अञ्जनावत् + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
अञ्जनावती + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अञ्जनावती + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अञ्जनावती - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68