तपनः

सुधाव्याख्या

तपति । ल्युः (३.१.१३४) । ‘तपनोऽरुष्करेऽपि स्याद्भास्करे निरयान्तरे । प्रज्ञाद्यणि (५.४.३८) तापनोऽपि । तापयति वा । ल्युः (३.१.१३४) 'तपनस्तापनो रविः’ इति संसारावर्तात् ॥