कविः

सुधाव्याख्या

कवते । 'कुङ् शब्दे (भ्वा० आ० अ०) । ‘अच इः’ (उ० ४.१३९) । कौतीति वा । (‘कविर्वाल्मीकिशुक्रयोः । सूरौ काव्यकरे पुंसि । खलीने स्यात्तु योषिति’) ।।