तारा

सुधाव्याख्या

तरन्त्यनया । भिदादित्वात् (३.३.१०४) । गुण: (७.४.१६) । निपातनाद्दीर्घः । * । तारयतेः पचाद्यचि (३.१.१३४) तारोऽपि 'नक्षत्रे नेत्रमध्ये च तारा स्यात्तार इत्यपि' इति व्याडिः । (तारो वानरभिन्मुक्ताविशुद्ध्योः शुद्धमौक्तिके । ना, नक्षत्रेऽक्षिमध्ये च न ना, रूप्ये नपुंसकम् । स्वी बुद्धदेवताभेदे वालिगीर्पतिभार्ययोः । त्रिलिङ्गोऽत्युच्चशब्दे च') ॥