हिमः

सुधाव्याख्या

हन्ति । ‘हन्तेर्हि च' (उ० १.१४७) इति मक् । हनोति वर्धते । ‘हि गतौ वृद्धौ च' (स्वा० प० अ०) । मन् (उ० १.१४१ । बाहुलकेन) इति वा । संज्ञापूर्वकत्वान्न गुण: । ‘हिमं तुषारमलयोद्भवयोः स्यान्नपुंसकम् । शीतले वाच्यलिङ्गं स्यात् ।