शीतलः

सुधाव्याख्या

शीतं गुणोऽस्यास्ति । सिध्मादित्वात् (५.२.९७) लच् । शीतं लाति । कः (३.२.३) वा (‘शतलं पुष्पकाशीशे शैलजे मलयोद्भवे । पुमानासनपर्ण्यां स्याच्छिशिरे वाच्यलिङ्गकम्)