महिका

सुधाव्याख्या

मह्यते । ‘मह पूजायाम्’ (भ्वा० प० से०) । ‘क्वुन् शिल्पिसंज्ञयोः-' (उ० २.३२) । ‘मिहिका' इति पाठे ‘मिह सेचने' (भ्वा० प० अ०) । क्वुन् (उ० २.३२) (७) धूमिका धूममहिषी च बोध्या ।