तुषारः

सुधाव्याख्या

तोषयति । तुषेः (दि० प० अ०) अन्तर्भावितण्यर्थात् 'कमेः कित्’ इत्यनुवृत्तौ ‘तुषारादयश्च (उ० ३.१३९) इत्यारन् किच्च । (तुषारो हिमदेशयोः । शीकरे हिमभेदे च') ।।