द्यौः

सुधाव्याख्या

द्योतन्तेऽस्यां द्यौः गोवत् । बाहुलकात् (३.३.१) । द्युते: ‘द्युतदीप्तौ' (भ्वा० आ० से०) डोः । द्यौति ‘द्यु अभिगमने’ (आ० प० अ०) । विच् (३.२.७५) वा । (द्यौस्तु स्वर्गविहायसो:) ॥