जम्बालः

सुधाव्याख्या

जमति । ‘जमु अदने' (भ्वा० प० से०) । बाहुलकाद्बालन् । यद्वा ‘जम्ब अदने’ इति धातुः । भावे घञ् (३.३.१८) । जम्बम् आलाति । ‘ला दाने' (अ० प० अ०) । आतोऽनुप–’ (३.२.३) इति कः । 'जम्बालः शैवले पङ्के ।