पात्रम्

सुधाव्याख्या

पात्रमिति । तयोः पारावारयोरन्तरं मध्यम् । पिबन्त्यत्र पान्त्यस्माद्वा । पिबतेः पातेर्वा ष्ट्रन् (उ० ४.१५९) । ‘पात्रं तु कूलयोर्मध्ये पर्णे नृपतिमन्त्रिणि । योग्यभागनयोर्यज्ञभाण्डे नाट्यानुकर्तरि' इति हैमः ।


प्रक्रिया

धातुः - पा पाने


पा + ष्ट्रन् - सर्वधातुभ्यः ष्ट्रन् (४.१५९) । उणादिसूत्रम् ।
पा + ट्र - षः प्रत्ययस्य 1.3.6, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पा + त्र – निमित्तापाये नैमित्तिकस्याप्यपायः ।
पात्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
पात्र + अम् - अतोऽम् 7.1.24
पात्रम् - अमि पूर्वः 6.1.107