अवारम्

सुधाव्याख्या

अर्वाक् तीरम्-—अवारम् । अव अर्यते । ‘ऋ गतौ (भ्वा० प० अ०) । कर्मणि घञ् (३.३.११९) । न वार् अस्त्यत्र -इति वा । अर्शआद्यच् (५.२.१२७) परतीरावरतीरयोः एकैकम् ।