वराटकः

सुधाव्याख्या

व्रियते दलैः । 'वृञ् आवरणे’ । ‘अन्येभ्योऽपि, इत्याटच् । ततः स्वार्थे कन् (५.३.७५) । यद्वा-वरं दलवरणम् अटति । ‘अट गतौ (भ्वा० प० से०) । 'कर्मण्यण्' (३.२.१) । ततः स्वार्थे कन् (५.३.७५) । वराटकः पद्मबीजकोशे रज्जौ कपर्दके' । (२)द्वे पद्यबीजस्य ।