राजीवम्

सुधाव्याख्या

केसरस्य राज्यस्यास्ति । अन्येभ्योऽपि दृश्यते’ (वा० ५.२.१०९) इति वः । ‘राजीवं नलिने, ना तु भेदे हरिणमीनयोः ।


प्रक्रिया

राजी + सु + व - वप्रकरणे अन्येभ्योऽपि दृश्यते इति वक्तव्यम् (5.2.101) । वार्तिकम् ।
राजी + व - सुपो धातुप्रातिपदिकयोः 2.4.71
राजीव + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
राजीव + अम् - अतोऽम् 7.1.24
राजीवम् - अमि पूर्वः 6.1.107