शेवालम्

सुधाव्याख्या

जलेति । जलं नीलयति । णील वर्णे' (भ्वा० प० से०) । णिच् (३.१.२५) । ‘कर्मण्यण्' (३.२.१) ॥ जले शेते तिष्ठति । ‘शीङो वलञ्वलन्वालनः (उ० ४.३८) । शेवलश्चैव शेवालः शैवलो जलनीलिका' (इति वाचस्पतिः) ।