कुल्या

सुधाव्याख्या

कुल्येति । कुले प्राणिगणे कुटुम्बे दाम्पत्ये वा साधुः । "तत्र साधुः (४.४.९८) इति यत् । ‘कुल्या नदी कुल्यमस्थि कुल्या वारिप्रणलिका’ इति धरणेर्नदीमात्रेऽपि । (‘कुल्यं स्यात्कीकसेऽप्यष्टद्रोणीशूर्पामिषेषु च । कुल्या पयःप्रणाल्यां च नद्यां जीवन्तिकौषधौ । कुलोद्भवे कुलहिते त्रिषु मान्ये पुनः पुमान्’) (१) एकम् कृत्रिमस्वल्पनद्याः ।