त्रिस्रोतम्

सुधाव्याख्या

त्रीणि स्रोतांसि यस्याः (त्रिस्रोता जह्नुकन्यायां स्रोतस्वत्यन्तरे स्त्रियाम्') ॥


प्रक्रिया

त्रि + जस् + स्रोतस् + जस् - अनेकमन्यपदार्थे 2.2.24
त्रिस्रोतस् - सुपो धातुप्रातिपदिकयोः 2.4.71
त्रिस्रोतस् + डच् - बहुव्रीहौ संख्येये डजबहुगणात्‌ 5.4.73
त्रिस्रोतस् + अ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
त्रिस्रोत् + अ - टेः 6.4.143, डित्वसामर्थ्यादभस्यापि टेर्लोपः।
त्रिस्रोत + टाप् - अजाद्यतष्टाप्‌ 4.1.4
त्रिस्रोत + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
त्रिस्रोता - अकः सवर्णे दीर्घः 6.1.101
त्रिस्रोता + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
त्रिस्रोता + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
त्रिस्रोता - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68