नदी

सुधाव्याख्या

अथेति । नदति । ‘णद अव्यक्ते शब्दे' (भ्वा० प० से०) । पचादिषु (३.१.१३४) । नदट्’ इति टित्त्वनिपातनात् टिड्ढा" (४.१.१५) इति ङीष् । (‘नदी सरिति, शोणादौ ना') ।