नलमीनः

सुधाव्याख्या

नलेति । नलवनस्थो मीनः । नडाभो मीन इति वा ॥ 'तलमीनः’ इति केचित्पठन्ति ॥


प्रक्रिया

नल + सु + मीन + सु - शाकपार्थिवादीनां सिद्धये उत्तरपदलोपस्योपसंख्यानम् (2.1.60) । वार्तिकम् ।
नल + मीन - सुपो धातुप्रातिपदिकयोः 2.4.71
नलमीन + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
नलमीन + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नलमीन + रु - ससजुषो रुः 8.2.66
नलमीन + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
नलमीनः - खरवसानयोर्विसर्जनीयः 8.3.15