अतलस्पर्शः

सुधाव्याख्या

अगाधमिति । नास्ति गाधः स्थितिरत्र । 'नञोऽस्त्यर्थानाम्-’ (वा० २.२.२४) इति बहुव्रीहिः ।


प्रक्रिया

तल + ङस् + स्पर्श + सु - षष्ठी 2.2.8
तल + स्पर्श - सुपो धातुप्रातिपदिकयोः 2.4.71
नञ् + तलस्पर्श + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
नञ् + तलस्पर्श - सुपो धातुप्रातिपदिकयोः 2.4.71
न + तलस्पर्श - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + तलस्पर्श - नलोपो नञः 6.3.73
अतलस्पर्श + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अतलस्पर्श + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अतलस्पर्श + रु - ससजुषो रुः 8.2.66
अतलस्पर्श + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अतलस्पर्शः - खरवसानयोर्विसर्जनीयः 8.3.15