अगाधम्

सुधाव्याख्या

अगाधमिति । नास्ति गाधः स्थितिरत्र । 'नञोऽस्त्यर्थानाम्-’ (वा० २.२.२४) इति बहुव्रीहिः ।


प्रक्रिया

नञ् + गाध + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
नञ् + गाध - सुपो धातुप्रातिपदिकयोः 2.4.71
न + गाध - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + गाध - नलोपो नञः 6.3.73
अगाध + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अगाध + अम् - अतोऽम् 7.1.24
अगाधम् - अमि पूर्वः 6.1.107
नञ् + गाध + सु - नञोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः (2.2.24) । वार्तिकम् ।
नञ् + गाध - सुपो धातुप्रातिपदिकयोः 2.4.71
न + गाध - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अ + गाध - नलोपो नञः 6.3.73
अगाध + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अगाध + अम् - अतोऽम् 7.1.24
अगाधम् - अमि पूर्वः 6.1.107