तरिः

सुधाव्याख्या

‘अच इः’ उ० (४.१३९) । ‘कृदिकारात्-’ (ग० ४.१.४५) इति ङीष् वा । तरणी । तरी । ‘तरिर्दशायां वेडायां वस्त्रादीनां च पेटके’ इति हैमः ॥