तरणिः

सुधाव्याख्या

तरन्त्यनया । ‘तॄ प्लवनतरणयो’ (भ्वा० प० से०) । 'अति सृघम्यश्यवितृभ्योऽनिः’ (उ० २१०२) । ‘तरणिस्तरणेऽर्केऽशौ कुमार्योषधिनौकयोः । यष्टावब्धौ’ इति हैम: ॥